Āryaśālistambakakārikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आर्यशालिस्तम्बककारिका

āryaśālistambakakārikā

āryamañjuśriye namaḥ

anantācintyaguṇyaṃ hi sambuddhaṃ karuṇātmakam |

praṇipatya pravakṣyāmi śālistambakakārikām |1||

munī rājagṛhasyaiva gṛdhranāmakaparvate |

bhikṣūṇāṃ bodhisattvānāṃ saṃghaiḥ sārdhaṃ vyavasthitaḥ ||2||

hetupratyayasaṃbhūtaṃ śālistambaṃ vilokya ca |

hetupratyayajaṃ tadvad dvādaśāṅkakramodgatam ||3||

pratītyamiti yaḥ praśyet dharmaṃ buddhaṃ ca paśyati |

ityuktvā nāyakā bhikṣūn tūṣṇībhāvamavasthitaḥ ||4||

bhikṣuḥ śārisutraḥ śrutvā gatvā maitreyasannidhau |

tathāgato'dya maitreya uktyarthaṃ na vibhajya ca ||5||

tūṣṇīṃ bhāve sthitaścātra tadartho gamyate katham |

kiṃ pratītyaṃ ca ko dharmo buddho'pi katamastathā ||6||

pratītyaṃ tu kathaṃ dṛṣṭvā dharma buddhaṃ ca paśyati |

sandeho me'tra brūhīti ūce śārisuto'jitam ||7||

bhāvātmikā hi maitrī syāt maitreyo'brūt nirṇayam |

dvādaśāṅgamavidyādi maraṇāntaṃ yathākramam ||8||

tasmāttarhibhavantyeva duḥkhaskandhā hi kevalam |

dharmaścāṣṭāṅgiko mārgaḥ phalaṃ nirvāṇamucyate ||9||

sarvasyādhigamādevaṃ dharmajaṃ buddhameva ca |

tathoktamāryaṃ duṣṭatvāt yaḥ paśyati sa paśyati ||10||

prāṇādirahitād yaśca vyupaśāntyantasaṃyutam |

pratītyaṃ dharmabuddhau ca śuddhabuddhayā vi paśyati ||11||

pratītyalakṣaṇaṃ tāvat sahetvādipadānvitam |

buddhotpādo bhavenno vā sthiteyaṃ dharmatā yataḥ ||12||

bāhya ādhyātmikaścāpi dvividho hetupratyayaḥ |

bāhyo hetustu bījādiḥ pratyayaḥ ṣaḍvidho mataḥ || 13||

bījāṅkuraprakāṇḍādiḥ phale yadvat pravartate |

pratyayastu pṛthivyādikālānto hi yathākramam ||14||

dhāraṇaṃ snehanaṃ pāko dhānyavṛddhiranāvṛtiḥ |

pariṇāmastathā teṣāṃ kāryaṃ tadvat pravartate ||15||

no cet pratyayasāmagrī bīje bhūte'pi nāṅkuraḥ |

bījābhāve tu satyeva pratyayabhāvo'pi tādṛśaḥ ||16||

hetavaḥ pratyayāstadvad ātmagrāhādivarjitā |

hetupratyayasamagryā na naśyet karmaṇaḥ phalam ||17||

na svato parato nāpi na dvayoḥ kartṛkālataḥ |

īśvarādikṛtaṃ naivaṃ svabhāvānnāpyahetutaḥ ||18||

hetupratyayayorvṛttirbhāsate'nādikālataḥ ||

pañcabhirhetubhirbāhyaḥ pratītyotpāda iṣyate ||19||

śāśvatato na coccedān na saṃkranteḥ parīttataḥ |

hertormahāphalāvāptiḥ sadṛśānuprabodhataḥ ||20||

aṅkuro bījavaneṣṭo nirheturno'ṅkurodbhavaḥ |

samo nirodha utpādastulonnāmāvanāmavat ||21||

tathaivādhyātmikasyāpi hetuśca pratyayo dvidhā |

ādiheturavidyā'sya mṛtyurantyo yathākramam ||22||

samajanmakleśakarmātmā dvādaśāṅkastrikāṇḍakaḥ |

hetupratyayasambhūtaḥ kartetyādivivarjitaḥ ||23||

avidyā yadi nādau syādante mṛtyurna saṃbhaved |

tebhyo bhinno na kutrāpi hyātmātmīyaśca vidyate ||24||

avidyāsaṃbhavādādāvante mṛtyuśca bhāsate |

hetorādhyātmikasyaivaṃ pratyayāḥ ṣaḍprakārakaḥ ||25||

pratyayo'dhyātmikastvante vijñānaṃ cādike dharā |

kāṭhinyaṃ saṃgrahaḥ pākaḥ śvāsavṛddhiranāvṛtiḥ ||26||

jñānarūpānuvṛttiśca pañcavijñānasaṃyutam |

tasmāt kliṣṭaṃ manaścāpi hīme'dhyātmikapratyayāḥ ||27||

dhātūnāṃ sannipātādvai śarīrotpāda iṣyate |

ātmātmīyavikalpānāmutpādastairna manyate ||28||

teṣu satsu samutpādasteṣvasatsu na saṃbhavaḥ |

naivātmādimayāste hi nāpyanyaccāpi kiñcana ||29||

yaikapiṇḍādisaṃjñā sā'vidyātribhavachādikā |

rāgo dveṣaśca mohādiḥ pravṛttāḥ santyavidyayā ||30||

tataḥ saṃskṛtabhāvānāṃ jñaptirvijñānasaṃbhavā |

vijñānena sahodbhūtāścatuskandhā arūpiṇaḥ ||31||

nāmarūpamupādāya cendriyāyatanodbhavaḥ |

viṣayenriyavijñānasaṃghātāt sparśasambhavaḥ ||32||

vedanā sparśajā jñeyā tṛṣṇā ca vedanodgatā |

tṛṣṇāvṛddhirupādānam upādānodgato bhavaḥ ||33||

skandhotpādo bhavājjātirjāterevaṃ jarāpi ca |

skandhābhāvo jarāyā yaḥ sa mṛtyuścetyudīryate ||34||

mūḍhe tu maraṇācchokaḥ satṛṣṇe dāha āntaraḥ |

śokataścāpalāpo yo daurmanasyaṃ sa ucyate ||35||

daurmanasyasamudbhūtaṃ pañcavijñānakāyikam |

āsātaduḥkhamityuktaṃ kāyasaukhyavighātakam ||36||

duḥkhaṃ manasikārākhyaṃ manasastūpadhātakam |

daurmanasyaṃ ca tajjñeyamanyopakleśahetukram ||37||

tamo'bhijñānāmarūpāyatasparśavittarṣataḥ |

tṛṣṇādānabhavotpāda pākanāśaviśokataḥ ||38||

vacanādikāyasaṃpīḍācittadurmānasāstathā |

kleśādanvarthakaṃ nāma yathākramamudīritam ||39||

punastattvaparijñānādavidyādeśca yathākramam |

pūrvapūrvebhya utpādo'pyākhyātaścottarottaraḥ ||40||

dvādaśāṅgautripravṛttī nityocchedau hyanādijau |

pravṛtterjaladhārāvad vartate'nādikālataḥ ||41||

tathāpyete tu catvāraḥ saṃghātakarahetavaḥ |

avidyā ca tṛṣā karma vijñānaṃ kramaśo matāḥ ||42||

hetorvijñānabījaṃ hi karmakṣetramudīritam |

prathamaḥ ca tṛṣā prokte hetuḥ kleśasvabhāvataḥ ||43||

karmakleśāstuvijñānabījatvena vyavasthitāḥ |

karma vijñānabījasya kṣetrakāryaṃ karoti ca ||44||

vijñānanāmakaṃ bījaṃ tṛṣṇayā snihyate param |

vijñānabījaṃ cāvidyā kirati snehanena vai ||45||

karma tṛṣṇā tathāvidyā kṣetraṃsneho'vakīrṇanam |

vijñāne na karomīdaṃ na vijñānamito matam ||46||

tathā'pi bījavijñāneṃ karmakleśapratiṣṭhite |

vijñānaṃ bījamityuktaṃ kīrṇe'vidyāsvavaskare ||47||

tṛṣṇājalena saṃsikte hetuto nāmarūpayoḥ |

aṅkurotpādabhāso hi na svaparobhayāditaḥ ||48||

nāmarūpamidaṃjātaṃ piturmātuḥsamāgamāt |

avirodhādṛtoścāpi kiñcidāsvādavedhitam ||49||

bījavijñānamityuktaṃ mātṛgarbhe kramāccayaḥ |

nāmarūpāṅkurotpādastvavaikalyācca pratyayaiḥ ||50||

avirodhatvāccahetūnāṃ māyānairātmyanigrahe |

utpādo'pi na saṃbhāvyaḥ cakṣurvijñānamapyataḥ ||51||

pañcabhirhetubhirjātaṃ cakṣūrūpāvabhāsanaiḥ |

nabhastajjamanaskāraiḥ pañcavaikalyatastathā ||52||

cakṣurvijñānamudbhūtaṃ mayā te janitā iti |

vikalpo na yathodeti śrotrajñānādikākhilam ||53||

utpādasya kramaścaivaṃ hetupratyayasaṅgrahāt |

kartrādīnāṃ ca vaikalyād ahaṅkāraviyogataḥ ||54||

utpādo'pi yathāpūrva tatha cāpi pratītyajam |

hetumatsaṃvijānīyād asmāllokāt paraṃ nahi ||55||

kaściddhamaḥ kvacid gantā hetupratyayatastathā |

karmaṇaḥ phalamabhyeti, yathā darśe viśodhite ||56||

dṛśyante mukhabimbāni darpaṇe'pi ca bimbakam |

saṃkrāmitaṃ bhavetraiva tadanyonyāvikalpanam ||57||

kartṛkriyāvihīnaṃ tat tathotpādāvabhāsanam |

pūrvavṛddhikramācca syād dūrasthaścandramā yathā ||58||

parīttodakapātrānte dṛśyate na ca krāmati |

asti kriyā ca karmāpi tathā cāsmāccyutirna hi ||59||

janmābhāso'pyasaṃlloke nopādānaṃ vinā'nalaḥ |

jvalet sakala ujjvālo hīnopādānahānitaḥ ||60||

skandhatvapratisandhiḥsyāt, santi te kalpanātmakāḥ |

bāhyaṃ karma kriyā heturadhyātmaparatantrataḥ ||61||

pañcavijñānasaṃbhavāḥparamārtho'vicāryataḥ |

pariniṣpanna ākhyātaḥsahetupratyayodbhavaḥ ||62||

sarvadā dvividho jñeyaḥ kartrādirahitastathā |

tucchaśūnyāditiḥsāraḥprajñayaivaṃ ya īkṣitaḥ ||63||

kiṃ kathaṃ vā kuto kena kalpavādādihānitaḥ |

udacandrasya yathā bimbaṃ tataḥ kaścicca na cyutaḥ ||64||

loke janmāpi cābhāti yathā pādapasaṅgataḥ |

vahnistrotaḥ pravṛtiḥsyād hetuvaikalpatastathā ||65||

nānupravartate hyagnitadvatsaṃkleśabījake |

dagdhe jñānāgninā hetorabhāvānnaphalaṃ tathā ||66||

kriyā karmāpi naivāstianantācintyaguṇyakam |

śāntadharmātmakaṃ kāyamādimadhyāntavarjitam ||67||

jñātvā prāpnoti buddhatvaṃ ya evaṃ tathatākṣamaḥ |

tasmai vyākriyate nūnaṃ maitreyastu svayaṃ tathā ||68||

uvāca śāriputrāya śālistambopamā kṛtā |

śāriputrastu tacchruttvā devasaṃghānumoditaḥ ||69||

saṃstuto dhṛtasāraśca gatvotthāya praharṣitaḥ |

ākhyātavāṃśca bhiksubhyaḥ ||70||

āryānāgārjunaviracitā āryaśālistambakasūtrakārikā samāptā |

bhāvatīyopādhyāyena dharmaśrībhadreṇa mahāsaṃśodhakalokacakṣussādhumati jñāna kumārā bhyām cānūditaḥ | paścāt śrīkuṭīrakṣitena saṃśodhya nirṇītaḥ ||